Declension table of ?śiṣṭāśana

Deva

NeuterSingularDualPlural
Nominativeśiṣṭāśanam śiṣṭāśane śiṣṭāśanāni
Vocativeśiṣṭāśana śiṣṭāśane śiṣṭāśanāni
Accusativeśiṣṭāśanam śiṣṭāśane śiṣṭāśanāni
Instrumentalśiṣṭāśanena śiṣṭāśanābhyām śiṣṭāśanaiḥ
Dativeśiṣṭāśanāya śiṣṭāśanābhyām śiṣṭāśanebhyaḥ
Ablativeśiṣṭāśanāt śiṣṭāśanābhyām śiṣṭāśanebhyaḥ
Genitiveśiṣṭāśanasya śiṣṭāśanayoḥ śiṣṭāśanānām
Locativeśiṣṭāśane śiṣṭāśanayoḥ śiṣṭāśaneṣu

Compound śiṣṭāśana -

Adverb -śiṣṭāśanam -śiṣṭāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria