Declension table of ?śiṣṭākaraṇa

Deva

NeuterSingularDualPlural
Nominativeśiṣṭākaraṇam śiṣṭākaraṇe śiṣṭākaraṇāni
Vocativeśiṣṭākaraṇa śiṣṭākaraṇe śiṣṭākaraṇāni
Accusativeśiṣṭākaraṇam śiṣṭākaraṇe śiṣṭākaraṇāni
Instrumentalśiṣṭākaraṇena śiṣṭākaraṇābhyām śiṣṭākaraṇaiḥ
Dativeśiṣṭākaraṇāya śiṣṭākaraṇābhyām śiṣṭākaraṇebhyaḥ
Ablativeśiṣṭākaraṇāt śiṣṭākaraṇābhyām śiṣṭākaraṇebhyaḥ
Genitiveśiṣṭākaraṇasya śiṣṭākaraṇayoḥ śiṣṭākaraṇānām
Locativeśiṣṭākaraṇe śiṣṭākaraṇayoḥ śiṣṭākaraṇeṣu

Compound śiṣṭākaraṇa -

Adverb -śiṣṭākaraṇam -śiṣṭākaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria