Declension table of ?śiṣṭāgama

Deva

MasculineSingularDualPlural
Nominativeśiṣṭāgamaḥ śiṣṭāgamau śiṣṭāgamāḥ
Vocativeśiṣṭāgama śiṣṭāgamau śiṣṭāgamāḥ
Accusativeśiṣṭāgamam śiṣṭāgamau śiṣṭāgamān
Instrumentalśiṣṭāgamena śiṣṭāgamābhyām śiṣṭāgamaiḥ śiṣṭāgamebhiḥ
Dativeśiṣṭāgamāya śiṣṭāgamābhyām śiṣṭāgamebhyaḥ
Ablativeśiṣṭāgamāt śiṣṭāgamābhyām śiṣṭāgamebhyaḥ
Genitiveśiṣṭāgamasya śiṣṭāgamayoḥ śiṣṭāgamānām
Locativeśiṣṭāgame śiṣṭāgamayoḥ śiṣṭāgameṣu

Compound śiṣṭāgama -

Adverb -śiṣṭāgamam -śiṣṭāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria