Declension table of ?śiṣṭādiṣṭa

Deva

NeuterSingularDualPlural
Nominativeśiṣṭādiṣṭam śiṣṭādiṣṭe śiṣṭādiṣṭāni
Vocativeśiṣṭādiṣṭa śiṣṭādiṣṭe śiṣṭādiṣṭāni
Accusativeśiṣṭādiṣṭam śiṣṭādiṣṭe śiṣṭādiṣṭāni
Instrumentalśiṣṭādiṣṭena śiṣṭādiṣṭābhyām śiṣṭādiṣṭaiḥ
Dativeśiṣṭādiṣṭāya śiṣṭādiṣṭābhyām śiṣṭādiṣṭebhyaḥ
Ablativeśiṣṭādiṣṭāt śiṣṭādiṣṭābhyām śiṣṭādiṣṭebhyaḥ
Genitiveśiṣṭādiṣṭasya śiṣṭādiṣṭayoḥ śiṣṭādiṣṭānām
Locativeśiṣṭādiṣṭe śiṣṭādiṣṭayoḥ śiṣṭādiṣṭeṣu

Compound śiṣṭādiṣṭa -

Adverb -śiṣṭādiṣṭam -śiṣṭādiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria