Declension table of ?śiṣṭādiṣṭa

Deva

MasculineSingularDualPlural
Nominativeśiṣṭādiṣṭaḥ śiṣṭādiṣṭau śiṣṭādiṣṭāḥ
Vocativeśiṣṭādiṣṭa śiṣṭādiṣṭau śiṣṭādiṣṭāḥ
Accusativeśiṣṭādiṣṭam śiṣṭādiṣṭau śiṣṭādiṣṭān
Instrumentalśiṣṭādiṣṭena śiṣṭādiṣṭābhyām śiṣṭādiṣṭaiḥ śiṣṭādiṣṭebhiḥ
Dativeśiṣṭādiṣṭāya śiṣṭādiṣṭābhyām śiṣṭādiṣṭebhyaḥ
Ablativeśiṣṭādiṣṭāt śiṣṭādiṣṭābhyām śiṣṭādiṣṭebhyaḥ
Genitiveśiṣṭādiṣṭasya śiṣṭādiṣṭayoḥ śiṣṭādiṣṭānām
Locativeśiṣṭādiṣṭe śiṣṭādiṣṭayoḥ śiṣṭādiṣṭeṣu

Compound śiṣṭādiṣṭa -

Adverb -śiṣṭādiṣṭam -śiṣṭādiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria