Declension table of ?śiṣṭācīrṇa

Deva

NeuterSingularDualPlural
Nominativeśiṣṭācīrṇam śiṣṭācīrṇe śiṣṭācīrṇāni
Vocativeśiṣṭācīrṇa śiṣṭācīrṇe śiṣṭācīrṇāni
Accusativeśiṣṭācīrṇam śiṣṭācīrṇe śiṣṭācīrṇāni
Instrumentalśiṣṭācīrṇena śiṣṭācīrṇābhyām śiṣṭācīrṇaiḥ
Dativeśiṣṭācīrṇāya śiṣṭācīrṇābhyām śiṣṭācīrṇebhyaḥ
Ablativeśiṣṭācīrṇāt śiṣṭācīrṇābhyām śiṣṭācīrṇebhyaḥ
Genitiveśiṣṭācīrṇasya śiṣṭācīrṇayoḥ śiṣṭācīrṇānām
Locativeśiṣṭācīrṇe śiṣṭācīrṇayoḥ śiṣṭācīrṇeṣu

Compound śiṣṭācīrṇa -

Adverb -śiṣṭācīrṇam -śiṣṭācīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria