Declension table of ?śiṣṭācāraviruddhā

Deva

FeminineSingularDualPlural
Nominativeśiṣṭācāraviruddhā śiṣṭācāraviruddhe śiṣṭācāraviruddhāḥ
Vocativeśiṣṭācāraviruddhe śiṣṭācāraviruddhe śiṣṭācāraviruddhāḥ
Accusativeśiṣṭācāraviruddhām śiṣṭācāraviruddhe śiṣṭācāraviruddhāḥ
Instrumentalśiṣṭācāraviruddhayā śiṣṭācāraviruddhābhyām śiṣṭācāraviruddhābhiḥ
Dativeśiṣṭācāraviruddhāyai śiṣṭācāraviruddhābhyām śiṣṭācāraviruddhābhyaḥ
Ablativeśiṣṭācāraviruddhāyāḥ śiṣṭācāraviruddhābhyām śiṣṭācāraviruddhābhyaḥ
Genitiveśiṣṭācāraviruddhāyāḥ śiṣṭācāraviruddhayoḥ śiṣṭācāraviruddhānām
Locativeśiṣṭācāraviruddhāyām śiṣṭācāraviruddhayoḥ śiṣṭācāraviruddhāsu

Adverb -śiṣṭācāraviruddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria