Declension table of ?śiṣṭācārāviruddhā

Deva

FeminineSingularDualPlural
Nominativeśiṣṭācārāviruddhā śiṣṭācārāviruddhe śiṣṭācārāviruddhāḥ
Vocativeśiṣṭācārāviruddhe śiṣṭācārāviruddhe śiṣṭācārāviruddhāḥ
Accusativeśiṣṭācārāviruddhām śiṣṭācārāviruddhe śiṣṭācārāviruddhāḥ
Instrumentalśiṣṭācārāviruddhayā śiṣṭācārāviruddhābhyām śiṣṭācārāviruddhābhiḥ
Dativeśiṣṭācārāviruddhāyai śiṣṭācārāviruddhābhyām śiṣṭācārāviruddhābhyaḥ
Ablativeśiṣṭācārāviruddhāyāḥ śiṣṭācārāviruddhābhyām śiṣṭācārāviruddhābhyaḥ
Genitiveśiṣṭācārāviruddhāyāḥ śiṣṭācārāviruddhayoḥ śiṣṭācārāviruddhānām
Locativeśiṣṭācārāviruddhāyām śiṣṭācārāviruddhayoḥ śiṣṭācārāviruddhāsu

Adverb -śiṣṭācārāviruddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria