Declension table of ?śiṣṭācārāviruddha

Deva

NeuterSingularDualPlural
Nominativeśiṣṭācārāviruddham śiṣṭācārāviruddhe śiṣṭācārāviruddhāni
Vocativeśiṣṭācārāviruddha śiṣṭācārāviruddhe śiṣṭācārāviruddhāni
Accusativeśiṣṭācārāviruddham śiṣṭācārāviruddhe śiṣṭācārāviruddhāni
Instrumentalśiṣṭācārāviruddhena śiṣṭācārāviruddhābhyām śiṣṭācārāviruddhaiḥ
Dativeśiṣṭācārāviruddhāya śiṣṭācārāviruddhābhyām śiṣṭācārāviruddhebhyaḥ
Ablativeśiṣṭācārāviruddhāt śiṣṭācārāviruddhābhyām śiṣṭācārāviruddhebhyaḥ
Genitiveśiṣṭācārāviruddhasya śiṣṭācārāviruddhayoḥ śiṣṭācārāviruddhānām
Locativeśiṣṭācārāviruddhe śiṣṭācārāviruddhayoḥ śiṣṭācārāviruddheṣu

Compound śiṣṭācārāviruddha -

Adverb -śiṣṭācārāviruddham -śiṣṭācārāviruddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria