Declension table of ?śiṣṭācārāviruddha

Deva

MasculineSingularDualPlural
Nominativeśiṣṭācārāviruddhaḥ śiṣṭācārāviruddhau śiṣṭācārāviruddhāḥ
Vocativeśiṣṭācārāviruddha śiṣṭācārāviruddhau śiṣṭācārāviruddhāḥ
Accusativeśiṣṭācārāviruddham śiṣṭācārāviruddhau śiṣṭācārāviruddhān
Instrumentalśiṣṭācārāviruddhena śiṣṭācārāviruddhābhyām śiṣṭācārāviruddhaiḥ śiṣṭācārāviruddhebhiḥ
Dativeśiṣṭācārāviruddhāya śiṣṭācārāviruddhābhyām śiṣṭācārāviruddhebhyaḥ
Ablativeśiṣṭācārāviruddhāt śiṣṭācārāviruddhābhyām śiṣṭācārāviruddhebhyaḥ
Genitiveśiṣṭācārāviruddhasya śiṣṭācārāviruddhayoḥ śiṣṭācārāviruddhānām
Locativeśiṣṭācārāviruddhe śiṣṭācārāviruddhayoḥ śiṣṭācārāviruddheṣu

Compound śiṣṭācārāviruddha -

Adverb -śiṣṭācārāviruddham -śiṣṭācārāviruddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria