Declension table of śiṣṭācāra

Deva

MasculineSingularDualPlural
Nominativeśiṣṭācāraḥ śiṣṭācārau śiṣṭācārāḥ
Vocativeśiṣṭācāra śiṣṭācārau śiṣṭācārāḥ
Accusativeśiṣṭācāram śiṣṭācārau śiṣṭācārān
Instrumentalśiṣṭācāreṇa śiṣṭācārābhyām śiṣṭācāraiḥ śiṣṭācārebhiḥ
Dativeśiṣṭācārāya śiṣṭācārābhyām śiṣṭācārebhyaḥ
Ablativeśiṣṭācārāt śiṣṭācārābhyām śiṣṭācārebhyaḥ
Genitiveśiṣṭācārasya śiṣṭācārayoḥ śiṣṭācārāṇām
Locativeśiṣṭācāre śiṣṭācārayoḥ śiṣṭācāreṣu

Compound śiṣṭācāra -

Adverb -śiṣṭācāram -śiṣṭācārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria