Declension table of ?śiṣṭāṇuśiṣṭā

Deva

FeminineSingularDualPlural
Nominativeśiṣṭāṇuśiṣṭā śiṣṭāṇuśiṣṭe śiṣṭāṇuśiṣṭāḥ
Vocativeśiṣṭāṇuśiṣṭe śiṣṭāṇuśiṣṭe śiṣṭāṇuśiṣṭāḥ
Accusativeśiṣṭāṇuśiṣṭām śiṣṭāṇuśiṣṭe śiṣṭāṇuśiṣṭāḥ
Instrumentalśiṣṭāṇuśiṣṭayā śiṣṭāṇuśiṣṭābhyām śiṣṭāṇuśiṣṭābhiḥ
Dativeśiṣṭāṇuśiṣṭāyai śiṣṭāṇuśiṣṭābhyām śiṣṭāṇuśiṣṭābhyaḥ
Ablativeśiṣṭāṇuśiṣṭāyāḥ śiṣṭāṇuśiṣṭābhyām śiṣṭāṇuśiṣṭābhyaḥ
Genitiveśiṣṭāṇuśiṣṭāyāḥ śiṣṭāṇuśiṣṭayoḥ śiṣṭāṇuśiṣṭānām
Locativeśiṣṭāṇuśiṣṭāyām śiṣṭāṇuśiṣṭayoḥ śiṣṭāṇuśiṣṭāsu

Adverb -śiṣṭāṇuśiṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria