Declension table of ?śiṣṭāṇuśiṣṭa

Deva

NeuterSingularDualPlural
Nominativeśiṣṭāṇuśiṣṭam śiṣṭāṇuśiṣṭe śiṣṭāṇuśiṣṭāni
Vocativeśiṣṭāṇuśiṣṭa śiṣṭāṇuśiṣṭe śiṣṭāṇuśiṣṭāni
Accusativeśiṣṭāṇuśiṣṭam śiṣṭāṇuśiṣṭe śiṣṭāṇuśiṣṭāni
Instrumentalśiṣṭāṇuśiṣṭena śiṣṭāṇuśiṣṭābhyām śiṣṭāṇuśiṣṭaiḥ
Dativeśiṣṭāṇuśiṣṭāya śiṣṭāṇuśiṣṭābhyām śiṣṭāṇuśiṣṭebhyaḥ
Ablativeśiṣṭāṇuśiṣṭāt śiṣṭāṇuśiṣṭābhyām śiṣṭāṇuśiṣṭebhyaḥ
Genitiveśiṣṭāṇuśiṣṭasya śiṣṭāṇuśiṣṭayoḥ śiṣṭāṇuśiṣṭānām
Locativeśiṣṭāṇuśiṣṭe śiṣṭāṇuśiṣṭayoḥ śiṣṭāṇuśiṣṭeṣu

Compound śiṣṭāṇuśiṣṭa -

Adverb -śiṣṭāṇuśiṣṭam -śiṣṭāṇuśiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria