Declension table of ?śiṣṭā

Deva

FeminineSingularDualPlural
Nominativeśiṣṭā śiṣṭe śiṣṭāḥ
Vocativeśiṣṭe śiṣṭe śiṣṭāḥ
Accusativeśiṣṭām śiṣṭe śiṣṭāḥ
Instrumentalśiṣṭayā śiṣṭābhyām śiṣṭābhiḥ
Dativeśiṣṭāyai śiṣṭābhyām śiṣṭābhyaḥ
Ablativeśiṣṭāyāḥ śiṣṭābhyām śiṣṭābhyaḥ
Genitiveśiṣṭāyāḥ śiṣṭayoḥ śiṣṭānām
Locativeśiṣṭāyām śiṣṭayoḥ śiṣṭāsu

Adverb -śiṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria