Declension table of ?śiṇḍākī

Deva

FeminineSingularDualPlural
Nominativeśiṇḍākī śiṇḍākyau śiṇḍākyaḥ
Vocativeśiṇḍāki śiṇḍākyau śiṇḍākyaḥ
Accusativeśiṇḍākīm śiṇḍākyau śiṇḍākīḥ
Instrumentalśiṇḍākyā śiṇḍākībhyām śiṇḍākībhiḥ
Dativeśiṇḍākyai śiṇḍākībhyām śiṇḍākībhyaḥ
Ablativeśiṇḍākyāḥ śiṇḍākībhyām śiṇḍākībhyaḥ
Genitiveśiṇḍākyāḥ śiṇḍākyoḥ śiṇḍākīnām
Locativeśiṇḍākyām śiṇḍākyoḥ śiṇḍākīṣu

Compound śiṇḍāki - śiṇḍākī -

Adverb -śiṇḍāki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria