Declension table of śiṃśa

Deva

MasculineSingularDualPlural
Nominativeśiṃśaḥ śiṃśau śiṃśāḥ
Vocativeśiṃśa śiṃśau śiṃśāḥ
Accusativeśiṃśam śiṃśau śiṃśān
Instrumentalśiṃśena śiṃśābhyām śiṃśaiḥ
Dativeśiṃśāya śiṃśābhyām śiṃśebhyaḥ
Ablativeśiṃśāt śiṃśābhyām śiṃśebhyaḥ
Genitiveśiṃśasya śiṃśayoḥ śiṃśānām
Locativeśiṃśe śiṃśayoḥ śiṃśeṣu

Compound śiṃśa -

Adverb -śiṃśam -śiṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria