Declension table of ?śevaraka

Deva

MasculineSingularDualPlural
Nominativeśevarakaḥ śevarakau śevarakāḥ
Vocativeśevaraka śevarakau śevarakāḥ
Accusativeśevarakam śevarakau śevarakān
Instrumentalśevarakeṇa śevarakābhyām śevarakaiḥ śevarakebhiḥ
Dativeśevarakāya śevarakābhyām śevarakebhyaḥ
Ablativeśevarakāt śevarakābhyām śevarakebhyaḥ
Genitiveśevarakasya śevarakayoḥ śevarakāṇām
Locativeśevarake śevarakayoḥ śevarakeṣu

Compound śevaraka -

Adverb -śevarakam -śevarakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria