Declension table of ?śevaliya

Deva

MasculineSingularDualPlural
Nominativeśevaliyaḥ śevaliyau śevaliyāḥ
Vocativeśevaliya śevaliyau śevaliyāḥ
Accusativeśevaliyam śevaliyau śevaliyān
Instrumentalśevaliyena śevaliyābhyām śevaliyaiḥ śevaliyebhiḥ
Dativeśevaliyāya śevaliyābhyām śevaliyebhyaḥ
Ablativeśevaliyāt śevaliyābhyām śevaliyebhyaḥ
Genitiveśevaliyasya śevaliyayoḥ śevaliyānām
Locativeśevaliye śevaliyayoḥ śevaliyeṣu

Compound śevaliya -

Adverb -śevaliyam -śevaliyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria