Declension table of ?śevalila

Deva

MasculineSingularDualPlural
Nominativeśevalilaḥ śevalilau śevalilāḥ
Vocativeśevalila śevalilau śevalilāḥ
Accusativeśevalilam śevalilau śevalilān
Instrumentalśevalilena śevalilābhyām śevalilaiḥ śevalilebhiḥ
Dativeśevalilāya śevalilābhyām śevalilebhyaḥ
Ablativeśevalilāt śevalilābhyām śevalilebhyaḥ
Genitiveśevalilasya śevalilayoḥ śevalilānām
Locativeśevalile śevalilayoḥ śevalileṣu

Compound śevalila -

Adverb -śevalilam -śevalilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria