Declension table of ?śevala

Deva

NeuterSingularDualPlural
Nominativeśevalam śevale śevalāni
Vocativeśevala śevale śevalāni
Accusativeśevalam śevale śevalāni
Instrumentalśevalena śevalābhyām śevalaiḥ
Dativeśevalāya śevalābhyām śevalebhyaḥ
Ablativeśevalāt śevalābhyām śevalebhyaḥ
Genitiveśevalasya śevalayoḥ śevalānām
Locativeśevale śevalayoḥ śevaleṣu

Compound śevala -

Adverb -śevalam -śevalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria