Declension table of ?śevadhi

Deva

MasculineSingularDualPlural
Nominativeśevadhiḥ śevadhī śevadhayaḥ
Vocativeśevadhe śevadhī śevadhayaḥ
Accusativeśevadhim śevadhī śevadhīn
Instrumentalśevadhinā śevadhibhyām śevadhibhiḥ
Dativeśevadhaye śevadhibhyām śevadhibhyaḥ
Ablativeśevadheḥ śevadhibhyām śevadhibhyaḥ
Genitiveśevadheḥ śevadhyoḥ śevadhīnām
Locativeśevadhau śevadhyoḥ śevadhiṣu

Compound śevadhi -

Adverb -śevadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria