Declension table of ?śevālaghoṣa

Deva

MasculineSingularDualPlural
Nominativeśevālaghoṣaḥ śevālaghoṣau śevālaghoṣāḥ
Vocativeśevālaghoṣa śevālaghoṣau śevālaghoṣāḥ
Accusativeśevālaghoṣam śevālaghoṣau śevālaghoṣān
Instrumentalśevālaghoṣeṇa śevālaghoṣābhyām śevālaghoṣaiḥ śevālaghoṣebhiḥ
Dativeśevālaghoṣāya śevālaghoṣābhyām śevālaghoṣebhyaḥ
Ablativeśevālaghoṣāt śevālaghoṣābhyām śevālaghoṣebhyaḥ
Genitiveśevālaghoṣasya śevālaghoṣayoḥ śevālaghoṣāṇām
Locativeśevālaghoṣe śevālaghoṣayoḥ śevālaghoṣeṣu

Compound śevālaghoṣa -

Adverb -śevālaghoṣam -śevālaghoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria