Declension table of ?śerabhaka

Deva

MasculineSingularDualPlural
Nominativeśerabhakaḥ śerabhakau śerabhakāḥ
Vocativeśerabhaka śerabhakau śerabhakāḥ
Accusativeśerabhakam śerabhakau śerabhakān
Instrumentalśerabhakeṇa śerabhakābhyām śerabhakaiḥ śerabhakebhiḥ
Dativeśerabhakāya śerabhakābhyām śerabhakebhyaḥ
Ablativeśerabhakāt śerabhakābhyām śerabhakebhyaḥ
Genitiveśerabhakasya śerabhakayoḥ śerabhakāṇām
Locativeśerabhake śerabhakayoḥ śerabhakeṣu

Compound śerabhaka -

Adverb -śerabhakam -śerabhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria