Declension table of ?śepyāvatā

Deva

FeminineSingularDualPlural
Nominativeśepyāvatā śepyāvate śepyāvatāḥ
Vocativeśepyāvate śepyāvate śepyāvatāḥ
Accusativeśepyāvatām śepyāvate śepyāvatāḥ
Instrumentalśepyāvatayā śepyāvatābhyām śepyāvatābhiḥ
Dativeśepyāvatāyai śepyāvatābhyām śepyāvatābhyaḥ
Ablativeśepyāvatāyāḥ śepyāvatābhyām śepyāvatābhyaḥ
Genitiveśepyāvatāyāḥ śepyāvatayoḥ śepyāvatānām
Locativeśepyāvatāyām śepyāvatayoḥ śepyāvatāsu

Adverb -śepyāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria