Declension table of ?śepyāvat

Deva

NeuterSingularDualPlural
Nominativeśepyāvat śepyāvantī śepyāvatī śepyāvanti
Vocativeśepyāvat śepyāvantī śepyāvatī śepyāvanti
Accusativeśepyāvat śepyāvantī śepyāvatī śepyāvanti
Instrumentalśepyāvatā śepyāvadbhyām śepyāvadbhiḥ
Dativeśepyāvate śepyāvadbhyām śepyāvadbhyaḥ
Ablativeśepyāvataḥ śepyāvadbhyām śepyāvadbhyaḥ
Genitiveśepyāvataḥ śepyāvatoḥ śepyāvatām
Locativeśepyāvati śepyāvatoḥ śepyāvatsu

Adverb -śepyāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria