Declension table of ?śepyāvat

Deva

MasculineSingularDualPlural
Nominativeśepyāvān śepyāvantau śepyāvantaḥ
Vocativeśepyāvan śepyāvantau śepyāvantaḥ
Accusativeśepyāvantam śepyāvantau śepyāvataḥ
Instrumentalśepyāvatā śepyāvadbhyām śepyāvadbhiḥ
Dativeśepyāvate śepyāvadbhyām śepyāvadbhyaḥ
Ablativeśepyāvataḥ śepyāvadbhyām śepyāvadbhyaḥ
Genitiveśepyāvataḥ śepyāvatoḥ śepyāvatām
Locativeśepyāvati śepyāvatoḥ śepyāvatsu

Compound śepyāvat -

Adverb -śepyāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria