Declension table of śephālikā

Deva

FeminineSingularDualPlural
Nominativeśephālikā śephālike śephālikāḥ
Vocativeśephālike śephālike śephālikāḥ
Accusativeśephālikām śephālike śephālikāḥ
Instrumentalśephālikayā śephālikābhyām śephālikābhiḥ
Dativeśephālikāyai śephālikābhyām śephālikābhyaḥ
Ablativeśephālikāyāḥ śephālikābhyām śephālikābhyaḥ
Genitiveśephālikāyāḥ śephālikayoḥ śephālikānām
Locativeśephālikāyām śephālikayoḥ śephālikāsu

Adverb -śephālikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria