Declension table of ?śephālī

Deva

FeminineSingularDualPlural
Nominativeśephālī śephālyau śephālyaḥ
Vocativeśephāli śephālyau śephālyaḥ
Accusativeśephālīm śephālyau śephālīḥ
Instrumentalśephālyā śephālībhyām śephālībhiḥ
Dativeśephālyai śephālībhyām śephālībhyaḥ
Ablativeśephālyāḥ śephālībhyām śephālībhyaḥ
Genitiveśephālyāḥ śephālyoḥ śephālīnām
Locativeśephālyām śephālyoḥ śephālīṣu

Compound śephāli - śephālī -

Adverb -śephāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria