Declension table of ?śephāli

Deva

FeminineSingularDualPlural
Nominativeśephāliḥ śephālī śephālayaḥ
Vocativeśephāle śephālī śephālayaḥ
Accusativeśephālim śephālī śephālīḥ
Instrumentalśephālyā śephālibhyām śephālibhiḥ
Dativeśephālyai śephālaye śephālibhyām śephālibhyaḥ
Ablativeśephālyāḥ śephāleḥ śephālibhyām śephālibhyaḥ
Genitiveśephālyāḥ śephāleḥ śephālyoḥ śephālīnām
Locativeśephālyām śephālau śephālyoḥ śephāliṣu

Compound śephāli -

Adverb -śephāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria