Declension table of ?śephaḥstambha

Deva

MasculineSingularDualPlural
Nominativeśephaḥstambhaḥ śephaḥstambhau śephaḥstambhāḥ
Vocativeśephaḥstambha śephaḥstambhau śephaḥstambhāḥ
Accusativeśephaḥstambham śephaḥstambhau śephaḥstambhān
Instrumentalśephaḥstambhena śephaḥstambhābhyām śephaḥstambhaiḥ śephaḥstambhebhiḥ
Dativeśephaḥstambhāya śephaḥstambhābhyām śephaḥstambhebhyaḥ
Ablativeśephaḥstambhāt śephaḥstambhābhyām śephaḥstambhebhyaḥ
Genitiveśephaḥstambhasya śephaḥstambhayoḥ śephaḥstambhānām
Locativeśephaḥstambhe śephaḥstambhayoḥ śephaḥstambheṣu

Compound śephaḥstambha -

Adverb -śephaḥstambham -śephaḥstambhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria