Declension table of ?śepaharṣaṇī

Deva

FeminineSingularDualPlural
Nominativeśepaharṣaṇī śepaharṣaṇyau śepaharṣaṇyaḥ
Vocativeśepaharṣaṇi śepaharṣaṇyau śepaharṣaṇyaḥ
Accusativeśepaharṣaṇīm śepaharṣaṇyau śepaharṣaṇīḥ
Instrumentalśepaharṣaṇyā śepaharṣaṇībhyām śepaharṣaṇībhiḥ
Dativeśepaharṣaṇyai śepaharṣaṇībhyām śepaharṣaṇībhyaḥ
Ablativeśepaharṣaṇyāḥ śepaharṣaṇībhyām śepaharṣaṇībhyaḥ
Genitiveśepaharṣaṇyāḥ śepaharṣaṇyoḥ śepaharṣaṇīnām
Locativeśepaharṣaṇyām śepaharṣaṇyoḥ śepaharṣaṇīṣu

Compound śepaharṣaṇi - śepaharṣaṇī -

Adverb -śepaharṣaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria