Declension table of ?śemuṣīmuṣā

Deva

FeminineSingularDualPlural
Nominativeśemuṣīmuṣā śemuṣīmuṣe śemuṣīmuṣāḥ
Vocativeśemuṣīmuṣe śemuṣīmuṣe śemuṣīmuṣāḥ
Accusativeśemuṣīmuṣām śemuṣīmuṣe śemuṣīmuṣāḥ
Instrumentalśemuṣīmuṣayā śemuṣīmuṣābhyām śemuṣīmuṣābhiḥ
Dativeśemuṣīmuṣāyai śemuṣīmuṣābhyām śemuṣīmuṣābhyaḥ
Ablativeśemuṣīmuṣāyāḥ śemuṣīmuṣābhyām śemuṣīmuṣābhyaḥ
Genitiveśemuṣīmuṣāyāḥ śemuṣīmuṣayoḥ śemuṣīmuṣāṇām
Locativeśemuṣīmuṣāyām śemuṣīmuṣayoḥ śemuṣīmuṣāsu

Adverb -śemuṣīmuṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria