Declension table of ?śekharavyākhyā

Deva

FeminineSingularDualPlural
Nominativeśekharavyākhyā śekharavyākhye śekharavyākhyāḥ
Vocativeśekharavyākhye śekharavyākhye śekharavyākhyāḥ
Accusativeśekharavyākhyām śekharavyākhye śekharavyākhyāḥ
Instrumentalśekharavyākhyayā śekharavyākhyābhyām śekharavyākhyābhiḥ
Dativeśekharavyākhyāyai śekharavyākhyābhyām śekharavyākhyābhyaḥ
Ablativeśekharavyākhyāyāḥ śekharavyākhyābhyām śekharavyākhyābhyaḥ
Genitiveśekharavyākhyāyāḥ śekharavyākhyayoḥ śekharavyākhyāṇām
Locativeśekharavyākhyāyām śekharavyākhyayoḥ śekharavyākhyāsu

Adverb -śekharavyākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria