Declension table of ?śeṣin

Deva

MasculineSingularDualPlural
Nominativeśeṣī śeṣiṇau śeṣiṇaḥ
Vocativeśeṣin śeṣiṇau śeṣiṇaḥ
Accusativeśeṣiṇam śeṣiṇau śeṣiṇaḥ
Instrumentalśeṣiṇā śeṣibhyām śeṣibhiḥ
Dativeśeṣiṇe śeṣibhyām śeṣibhyaḥ
Ablativeśeṣiṇaḥ śeṣibhyām śeṣibhyaḥ
Genitiveśeṣiṇaḥ śeṣiṇoḥ śeṣiṇām
Locativeśeṣiṇi śeṣiṇoḥ śeṣiṣu

Compound śeṣi -

Adverb -śeṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria