Declension table of ?śeṣī

Deva

FeminineSingularDualPlural
Nominativeśeṣī śeṣyau śeṣyaḥ
Vocativeśeṣi śeṣyau śeṣyaḥ
Accusativeśeṣīm śeṣyau śeṣīḥ
Instrumentalśeṣyā śeṣībhyām śeṣībhiḥ
Dativeśeṣyai śeṣībhyām śeṣībhyaḥ
Ablativeśeṣyāḥ śeṣībhyām śeṣībhyaḥ
Genitiveśeṣyāḥ śeṣyoḥ śeṣīṇām
Locativeśeṣyām śeṣyoḥ śeṣīṣu

Compound śeṣi - śeṣī -

Adverb -śeṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria