Declension table of ?śeṣiṇī

Deva

FeminineSingularDualPlural
Nominativeśeṣiṇī śeṣiṇyau śeṣiṇyaḥ
Vocativeśeṣiṇi śeṣiṇyau śeṣiṇyaḥ
Accusativeśeṣiṇīm śeṣiṇyau śeṣiṇīḥ
Instrumentalśeṣiṇyā śeṣiṇībhyām śeṣiṇībhiḥ
Dativeśeṣiṇyai śeṣiṇībhyām śeṣiṇībhyaḥ
Ablativeśeṣiṇyāḥ śeṣiṇībhyām śeṣiṇībhyaḥ
Genitiveśeṣiṇyāḥ śeṣiṇyoḥ śeṣiṇīnām
Locativeśeṣiṇyām śeṣiṇyoḥ śeṣiṇīṣu

Compound śeṣiṇi - śeṣiṇī -

Adverb -śeṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria