Declension table of ?śeṣaśeṣitva

Deva

NeuterSingularDualPlural
Nominativeśeṣaśeṣitvam śeṣaśeṣitve śeṣaśeṣitvāni
Vocativeśeṣaśeṣitva śeṣaśeṣitve śeṣaśeṣitvāni
Accusativeśeṣaśeṣitvam śeṣaśeṣitve śeṣaśeṣitvāni
Instrumentalśeṣaśeṣitvena śeṣaśeṣitvābhyām śeṣaśeṣitvaiḥ
Dativeśeṣaśeṣitvāya śeṣaśeṣitvābhyām śeṣaśeṣitvebhyaḥ
Ablativeśeṣaśeṣitvāt śeṣaśeṣitvābhyām śeṣaśeṣitvebhyaḥ
Genitiveśeṣaśeṣitvasya śeṣaśeṣitvayoḥ śeṣaśeṣitvānām
Locativeśeṣaśeṣitve śeṣaśeṣitvayoḥ śeṣaśeṣitveṣu

Compound śeṣaśeṣitva -

Adverb -śeṣaśeṣitvam -śeṣaśeṣitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria