Declension table of ?śeṣaśeṣibhāva

Deva

MasculineSingularDualPlural
Nominativeśeṣaśeṣibhāvaḥ śeṣaśeṣibhāvau śeṣaśeṣibhāvāḥ
Vocativeśeṣaśeṣibhāva śeṣaśeṣibhāvau śeṣaśeṣibhāvāḥ
Accusativeśeṣaśeṣibhāvam śeṣaśeṣibhāvau śeṣaśeṣibhāvān
Instrumentalśeṣaśeṣibhāveṇa śeṣaśeṣibhāvābhyām śeṣaśeṣibhāvaiḥ śeṣaśeṣibhāvebhiḥ
Dativeśeṣaśeṣibhāvāya śeṣaśeṣibhāvābhyām śeṣaśeṣibhāvebhyaḥ
Ablativeśeṣaśeṣibhāvāt śeṣaśeṣibhāvābhyām śeṣaśeṣibhāvebhyaḥ
Genitiveśeṣaśeṣibhāvasya śeṣaśeṣibhāvayoḥ śeṣaśeṣibhāvāṇām
Locativeśeṣaśeṣibhāve śeṣaśeṣibhāvayoḥ śeṣaśeṣibhāveṣu

Compound śeṣaśeṣibhāva -

Adverb -śeṣaśeṣibhāvam -śeṣaśeṣibhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria