Declension table of ?śeṣaśārṅgadhara

Deva

MasculineSingularDualPlural
Nominativeśeṣaśārṅgadharaḥ śeṣaśārṅgadharau śeṣaśārṅgadharāḥ
Vocativeśeṣaśārṅgadhara śeṣaśārṅgadharau śeṣaśārṅgadharāḥ
Accusativeśeṣaśārṅgadharam śeṣaśārṅgadharau śeṣaśārṅgadharān
Instrumentalśeṣaśārṅgadhareṇa śeṣaśārṅgadharābhyām śeṣaśārṅgadharaiḥ śeṣaśārṅgadharebhiḥ
Dativeśeṣaśārṅgadharāya śeṣaśārṅgadharābhyām śeṣaśārṅgadharebhyaḥ
Ablativeśeṣaśārṅgadharāt śeṣaśārṅgadharābhyām śeṣaśārṅgadharebhyaḥ
Genitiveśeṣaśārṅgadharasya śeṣaśārṅgadharayoḥ śeṣaśārṅgadharāṇām
Locativeśeṣaśārṅgadhare śeṣaśārṅgadharayoḥ śeṣaśārṅgadhareṣu

Compound śeṣaśārṅgadhara -

Adverb -śeṣaśārṅgadharam -śeṣaśārṅgadharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria