Declension table of ?śeṣavistārapāṇḍu

Deva

NeuterSingularDualPlural
Nominativeśeṣavistārapāṇḍu śeṣavistārapāṇḍunī śeṣavistārapāṇḍūni
Vocativeśeṣavistārapāṇḍu śeṣavistārapāṇḍunī śeṣavistārapāṇḍūni
Accusativeśeṣavistārapāṇḍu śeṣavistārapāṇḍunī śeṣavistārapāṇḍūni
Instrumentalśeṣavistārapāṇḍunā śeṣavistārapāṇḍubhyām śeṣavistārapāṇḍubhiḥ
Dativeśeṣavistārapāṇḍune śeṣavistārapāṇḍubhyām śeṣavistārapāṇḍubhyaḥ
Ablativeśeṣavistārapāṇḍunaḥ śeṣavistārapāṇḍubhyām śeṣavistārapāṇḍubhyaḥ
Genitiveśeṣavistārapāṇḍunaḥ śeṣavistārapāṇḍunoḥ śeṣavistārapāṇḍūnām
Locativeśeṣavistārapāṇḍuni śeṣavistārapāṇḍunoḥ śeṣavistārapāṇḍuṣu

Compound śeṣavistārapāṇḍu -

Adverb -śeṣavistārapāṇḍu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria