Declension table of ?śeṣavistārapāṇḍu

Deva

MasculineSingularDualPlural
Nominativeśeṣavistārapāṇḍuḥ śeṣavistārapāṇḍū śeṣavistārapāṇḍavaḥ
Vocativeśeṣavistārapāṇḍo śeṣavistārapāṇḍū śeṣavistārapāṇḍavaḥ
Accusativeśeṣavistārapāṇḍum śeṣavistārapāṇḍū śeṣavistārapāṇḍūn
Instrumentalśeṣavistārapāṇḍunā śeṣavistārapāṇḍubhyām śeṣavistārapāṇḍubhiḥ
Dativeśeṣavistārapāṇḍave śeṣavistārapāṇḍubhyām śeṣavistārapāṇḍubhyaḥ
Ablativeśeṣavistārapāṇḍoḥ śeṣavistārapāṇḍubhyām śeṣavistārapāṇḍubhyaḥ
Genitiveśeṣavistārapāṇḍoḥ śeṣavistārapāṇḍvoḥ śeṣavistārapāṇḍūnām
Locativeśeṣavistārapāṇḍau śeṣavistārapāṇḍvoḥ śeṣavistārapāṇḍuṣu

Compound śeṣavistārapāṇḍu -

Adverb -śeṣavistārapāṇḍu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria