Declension table of ?śeṣavatā

Deva

FeminineSingularDualPlural
Nominativeśeṣavatā śeṣavate śeṣavatāḥ
Vocativeśeṣavate śeṣavate śeṣavatāḥ
Accusativeśeṣavatām śeṣavate śeṣavatāḥ
Instrumentalśeṣavatayā śeṣavatābhyām śeṣavatābhiḥ
Dativeśeṣavatāyai śeṣavatābhyām śeṣavatābhyaḥ
Ablativeśeṣavatāyāḥ śeṣavatābhyām śeṣavatābhyaḥ
Genitiveśeṣavatāyāḥ śeṣavatayoḥ śeṣavatānām
Locativeśeṣavatāyām śeṣavatayoḥ śeṣavatāsu

Adverb -śeṣavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria