Declension table of ?śeṣavākyārthacandrikā

Deva

FeminineSingularDualPlural
Nominativeśeṣavākyārthacandrikā śeṣavākyārthacandrike śeṣavākyārthacandrikāḥ
Vocativeśeṣavākyārthacandrike śeṣavākyārthacandrike śeṣavākyārthacandrikāḥ
Accusativeśeṣavākyārthacandrikām śeṣavākyārthacandrike śeṣavākyārthacandrikāḥ
Instrumentalśeṣavākyārthacandrikayā śeṣavākyārthacandrikābhyām śeṣavākyārthacandrikābhiḥ
Dativeśeṣavākyārthacandrikāyai śeṣavākyārthacandrikābhyām śeṣavākyārthacandrikābhyaḥ
Ablativeśeṣavākyārthacandrikāyāḥ śeṣavākyārthacandrikābhyām śeṣavākyārthacandrikābhyaḥ
Genitiveśeṣavākyārthacandrikāyāḥ śeṣavākyārthacandrikayoḥ śeṣavākyārthacandrikāṇām
Locativeśeṣavākyārthacandrikāyām śeṣavākyārthacandrikayoḥ śeṣavākyārthacandrikāsu

Adverb -śeṣavākyārthacandrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria