Declension table of ?śeṣatvavicāra

Deva

MasculineSingularDualPlural
Nominativeśeṣatvavicāraḥ śeṣatvavicārau śeṣatvavicārāḥ
Vocativeśeṣatvavicāra śeṣatvavicārau śeṣatvavicārāḥ
Accusativeśeṣatvavicāram śeṣatvavicārau śeṣatvavicārān
Instrumentalśeṣatvavicāreṇa śeṣatvavicārābhyām śeṣatvavicāraiḥ śeṣatvavicārebhiḥ
Dativeśeṣatvavicārāya śeṣatvavicārābhyām śeṣatvavicārebhyaḥ
Ablativeśeṣatvavicārāt śeṣatvavicārābhyām śeṣatvavicārebhyaḥ
Genitiveśeṣatvavicārasya śeṣatvavicārayoḥ śeṣatvavicārāṇām
Locativeśeṣatvavicāre śeṣatvavicārayoḥ śeṣatvavicāreṣu

Compound śeṣatvavicāra -

Adverb -śeṣatvavicāram -śeṣatvavicārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria