Declension table of ?śeṣatva

Deva

NeuterSingularDualPlural
Nominativeśeṣatvam śeṣatve śeṣatvāni
Vocativeśeṣatva śeṣatve śeṣatvāni
Accusativeśeṣatvam śeṣatve śeṣatvāni
Instrumentalśeṣatvena śeṣatvābhyām śeṣatvaiḥ
Dativeśeṣatvāya śeṣatvābhyām śeṣatvebhyaḥ
Ablativeśeṣatvāt śeṣatvābhyām śeṣatvebhyaḥ
Genitiveśeṣatvasya śeṣatvayoḥ śeṣatvānām
Locativeśeṣatve śeṣatvayoḥ śeṣatveṣu

Compound śeṣatva -

Adverb -śeṣatvam -śeṣatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria