Declension table of ?śeṣasamuccayaṭīkā

Deva

FeminineSingularDualPlural
Nominativeśeṣasamuccayaṭīkā śeṣasamuccayaṭīke śeṣasamuccayaṭīkāḥ
Vocativeśeṣasamuccayaṭīke śeṣasamuccayaṭīke śeṣasamuccayaṭīkāḥ
Accusativeśeṣasamuccayaṭīkām śeṣasamuccayaṭīke śeṣasamuccayaṭīkāḥ
Instrumentalśeṣasamuccayaṭīkayā śeṣasamuccayaṭīkābhyām śeṣasamuccayaṭīkābhiḥ
Dativeśeṣasamuccayaṭīkāyai śeṣasamuccayaṭīkābhyām śeṣasamuccayaṭīkābhyaḥ
Ablativeśeṣasamuccayaṭīkāyāḥ śeṣasamuccayaṭīkābhyām śeṣasamuccayaṭīkābhyaḥ
Genitiveśeṣasamuccayaṭīkāyāḥ śeṣasamuccayaṭīkayoḥ śeṣasamuccayaṭīkānām
Locativeśeṣasamuccayaṭīkāyām śeṣasamuccayaṭīkayoḥ śeṣasamuccayaṭīkāsu

Adverb -śeṣasamuccayaṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria