Declension table of ?śeṣarūpiṇī

Deva

FeminineSingularDualPlural
Nominativeśeṣarūpiṇī śeṣarūpiṇyau śeṣarūpiṇyaḥ
Vocativeśeṣarūpiṇi śeṣarūpiṇyau śeṣarūpiṇyaḥ
Accusativeśeṣarūpiṇīm śeṣarūpiṇyau śeṣarūpiṇīḥ
Instrumentalśeṣarūpiṇyā śeṣarūpiṇībhyām śeṣarūpiṇībhiḥ
Dativeśeṣarūpiṇyai śeṣarūpiṇībhyām śeṣarūpiṇībhyaḥ
Ablativeśeṣarūpiṇyāḥ śeṣarūpiṇībhyām śeṣarūpiṇībhyaḥ
Genitiveśeṣarūpiṇyāḥ śeṣarūpiṇyoḥ śeṣarūpiṇīnām
Locativeśeṣarūpiṇyām śeṣarūpiṇyoḥ śeṣarūpiṇīṣu

Compound śeṣarūpiṇi - śeṣarūpiṇī -

Adverb -śeṣarūpiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria