Declension table of ?śeṣaratnākara

Deva

MasculineSingularDualPlural
Nominativeśeṣaratnākaraḥ śeṣaratnākarau śeṣaratnākarāḥ
Vocativeśeṣaratnākara śeṣaratnākarau śeṣaratnākarāḥ
Accusativeśeṣaratnākaram śeṣaratnākarau śeṣaratnākarān
Instrumentalśeṣaratnākareṇa śeṣaratnākarābhyām śeṣaratnākaraiḥ śeṣaratnākarebhiḥ
Dativeśeṣaratnākarāya śeṣaratnākarābhyām śeṣaratnākarebhyaḥ
Ablativeśeṣaratnākarāt śeṣaratnākarābhyām śeṣaratnākarebhyaḥ
Genitiveśeṣaratnākarasya śeṣaratnākarayoḥ śeṣaratnākarāṇām
Locativeśeṣaratnākare śeṣaratnākarayoḥ śeṣaratnākareṣu

Compound śeṣaratnākara -

Adverb -śeṣaratnākaram -śeṣaratnākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria