Declension table of ?śeṣarakṣaṇa

Deva

NeuterSingularDualPlural
Nominativeśeṣarakṣaṇam śeṣarakṣaṇe śeṣarakṣaṇāni
Vocativeśeṣarakṣaṇa śeṣarakṣaṇe śeṣarakṣaṇāni
Accusativeśeṣarakṣaṇam śeṣarakṣaṇe śeṣarakṣaṇāni
Instrumentalśeṣarakṣaṇena śeṣarakṣaṇābhyām śeṣarakṣaṇaiḥ
Dativeśeṣarakṣaṇāya śeṣarakṣaṇābhyām śeṣarakṣaṇebhyaḥ
Ablativeśeṣarakṣaṇāt śeṣarakṣaṇābhyām śeṣarakṣaṇebhyaḥ
Genitiveśeṣarakṣaṇasya śeṣarakṣaṇayoḥ śeṣarakṣaṇānām
Locativeśeṣarakṣaṇe śeṣarakṣaṇayoḥ śeṣarakṣaṇeṣu

Compound śeṣarakṣaṇa -

Adverb -śeṣarakṣaṇam -śeṣarakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria