Declension table of ?śeṣarāmacandra

Deva

MasculineSingularDualPlural
Nominativeśeṣarāmacandraḥ śeṣarāmacandrau śeṣarāmacandrāḥ
Vocativeśeṣarāmacandra śeṣarāmacandrau śeṣarāmacandrāḥ
Accusativeśeṣarāmacandram śeṣarāmacandrau śeṣarāmacandrān
Instrumentalśeṣarāmacandreṇa śeṣarāmacandrābhyām śeṣarāmacandraiḥ śeṣarāmacandrebhiḥ
Dativeśeṣarāmacandrāya śeṣarāmacandrābhyām śeṣarāmacandrebhyaḥ
Ablativeśeṣarāmacandrāt śeṣarāmacandrābhyām śeṣarāmacandrebhyaḥ
Genitiveśeṣarāmacandrasya śeṣarāmacandrayoḥ śeṣarāmacandrāṇām
Locativeśeṣarāmacandre śeṣarāmacandrayoḥ śeṣarāmacandreṣu

Compound śeṣarāmacandra -

Adverb -śeṣarāmacandram -śeṣarāmacandrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria